A 987-10 Sarasvatīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 987/10
Title: Sarasvatīkavaca
Dimensions: 21.7 x 9.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1560
Remarks:
Reel No. A 987-10
Inventory No.: 62768
Reel No.: A 987/10
Title Sarasvatīkavaca
Remarks ascribed in the colophon to the Nīlasārasvatataṃtra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 21.7 x 9.8 cm
Folios 4
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. ka. and in the lower right-hand margin under the abbreviation vaca
Place of Deposit NAK
Accession No. 1/1560
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
devy uvāca ||
kavacaṃ devadeveśa sarasvatyā manoramaṃ ||
kathayasva mamedānīṃ sneho me yadi tiṣṭhati ||
śrīmahādeva uvāca ||
atyaṃtagopyaṃ guhyaṃ ca siddhividyāmayaṃ paraṃ ||
tathāpi kathayāmy etat prītyā tava varānane ||
kavacasyāsya deveśi ṛṣir nārāyaṇaḥ prabhuḥ ||
paṃktichaṃdo devatā ca vāksvarūpā sarasvatī
dharmarthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ ||
aiṃ pātu mastakaṃ nityaṃ devī caikakṣarī parā ||
hṛdayaṃ pātu me sā ca vāgrupā (!) tryakṣarī parā ||
vada vada vāgvādinī svāhā || (fols. 1v1–2r2)
End
gurubhaktivihīnāya duṣṭāya ca durātmane ||
lokahiṃsāratāya ca kṛtaprāya maheśvari ||
bhedajñānāya pāpāya niṃdakāya kadācana ||
na dātavyaṃ na dātavyāṃ na dātavyaṃ maheśvari ||
śiṣyebhyo bhaktiyuktebhyo vaiṣṇavebhyo viśeṣataḥ ||
dātavyaṃ kavacaṃ bhadraṃ triṣu lokeṣu durlabhaṃ || || || (fols. 3v3–4r1)
Colophon
iti śrīnīlasārasvatataṃtre sarasvatyāḥ kavacaṃ || (fol. 4r2)
Microfilm Details
Reel No. A 987/10
Date of Filming 01-04-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 18-08-2008
Bibliography