A 987-10 Sarasvatīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 987/10
Title: Sarasvatīkavaca
Dimensions: 21.7 x 9.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1560
Remarks:


Reel No. A 987-10

Inventory No.: 62768

Reel No.: A 987/10

Title Sarasvatīkavaca

Remarks ascribed in the colophon to the Nīlasārasvatataṃtra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.7 x 9.8 cm

Folios 4

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. ka. and in the lower right-hand margin under the abbreviation vaca

Place of Deposit NAK

Accession No. 1/1560

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

devy uvāca ||

kavacaṃ devadeveśa sarasvatyā manoramaṃ ||

kathayasva mamedānīṃ sneho me yadi tiṣṭhati ||

śrīmahādeva uvāca ||

atyaṃtagopyaṃ guhyaṃ ca siddhividyāmayaṃ paraṃ ||

tathāpi kathayāmy etat prītyā tava varānane ||

kavacasyāsya deveśi ṛṣir nārāyaṇaḥ prabhuḥ ||

paṃktichaṃdo devatā ca vāksvarūpā sarasvatī

dharmarthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ ||

aiṃ pātu mastakaṃ nityaṃ devī caikakṣarī parā ||

hṛdayaṃ pātu me sā ca vāgrupā (!) tryakṣarī parā ||

vada vada vāgvādinī svāhā || (fols. 1v1–2r2)

End

gurubhaktivihīnāya duṣṭāya ca durātmane ||

lokahiṃsāratāya ca kṛtaprāya maheśvari ||

bhedajñānāya pāpāya niṃdakāya kadācana ||

na dātavyaṃ na dātavyāṃ na dātavyaṃ maheśvari ||

śiṣyebhyo bhaktiyuktebhyo vaiṣṇavebhyo viśeṣataḥ ||

dātavyaṃ kavacaṃ bhadraṃ triṣu lokeṣu durlabhaṃ || || || (fols. 3v3–4r1)

Colophon

iti śrīnīlasārasvatataṃtre sarasvatyāḥ kavacaṃ || (fol. 4r2)

Microfilm Details

Reel No. A 987/10

Date of Filming 01-04-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-08-2008

Bibliography